Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

ಸರ್ಪಾಕಲ್ಪಂ ತ್ರಿನೇತ್ರಂ ಮಣಿಮಯವಿಲಸತ್ಕಿಂಕಿಣೀ ನೂಪುರಾಢ್ಯಮ್

वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥ ६॥

ದೇವೇಶಿ ದೇಹರಕ್ಷಾರ್ಥಂ ಕಾರಣಂ ಕಥ್ಯತಾಂ ಧ್ರುವಮ್

एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥

ಭೂರ್ಜೇ ರಂಭಾತ್ವಚೇ ವಾಪಿ ಲಿಖಿತ್ವಾ ವಿಧಿವತ್ ಪ್ರಭೋ

ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु get more info चण्डिका ।



नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।

 

पातु मां बटुको देवो भैरवः सर्वकर्मसु





डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः

Report this wiki page